॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतःशिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत

वायुः सर्वात्मको राजन्प्रधर्षयितुमिच्छतिअशुभं मार्गमास्थाय धर्मं प्रत्यवेक्षते

पितृमत्यः स्म भद्रं ते स्वच्छन्दे वयं स्थिताःपितरं नो वृणीष्व त्वं यदि नो दास्यते तव

तेन पापानुबन्धेन वचनं प्रतीच्छताएवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम्

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकःप्रत्युवाच महातेजाः कन्याशतमनुत्तमम्

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्ऐकमत्यमुपागम्य कुलं चावेक्षितं मम

अलंकारो हि नारीणां क्षमा तु पुरुषस्य वादुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः

यादृशीर्वः क्षमा पुत्र्यः सर्वासामविशेषतःक्षमा दानं क्षमा यज्ञः क्षमा सत्यं पुत्रिकाः

क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिःदेशे काले प्रदानस्य सदृशे प्रतिपादनम्१०

एतस्मिन्नेव काले तु चूली नाम महामुनिःऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्११

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासतेसोमदा नाम भद्रं ते ऊर्मिला तनया तदा१२

सा तं प्रणता भूत्वा शुश्रूषणपरायणाउवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः१३

तां कालयोगेन प्रोवाच रघुनन्दनपरितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्१४

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्१५

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाःब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्१६

अपतिश्चास्मि भद्रं ते भार्या चास्मि कस्यचित्ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्१७

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्१८

राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदाकाम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्१९

बुद्धिं कृतवान्राजा कुशनाभः सुधार्मिकःब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा२०

तमाहूय महातेजा ब्रह्मदत्तं महीपतिःददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना२१

यथाक्रमं ततः पाणिं जग्राह रघुनन्दनब्रह्मदत्तो मही पालस्तासां देवपतिर्यथा२२

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराःयुक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा२३

दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिःबभूव परमप्रीतो हर्षं लेभे पुनः पुनः२४

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिःसदारं प्रेषयामास सोपाध्याय गणं तदा२५

सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम्यथान्यायं गन्धर्वी स्नुषास्ताः प्रत्यनन्दत२६

इति श्रीरामायणे बालकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved