॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौदेशे काले वाक्यज्ञावब्रूतां कौशिकं वचः

भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौसंरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सयासर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम्दीक्षां गतो ह्येष मुनिर्मौनित्वं गमिष्यति

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौअनिद्रौ षडहोरात्रं तपोवनमरक्षताम्

उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ

अथ काले गते तस्मिन्षष्ठेऽहनि समागतेसौमित्रमब्रवीद्रामो यत्तो भव समाहितः

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सयाप्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता

मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्ततेआकाशे महाञ्शब्दः प्रादुरासीद्भयानकः

आवार्य गगनं मेघो यथा प्रावृषि निर्गतःतथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्१०

मारीचश्च सुबाहुश्च तयोरनुचरास्तथाआगम्य भीमसंकाशा रुधिरौघानवासृजन्११

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनःलक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत्१२

पश्य लक्ष्मण दुर्वृत्तान्राक्षसान्पिशिताशनान्मानवास्त्रसमाधूताननिलेन यथाघनान्१३

मानवं परमोदारमस्त्रं परमभास्वरम्चिक्षेप परमक्रुद्धो मारीचोरसि राघवः१४

तेन परमास्त्रेण मानवेन समाहितःसंपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे१५

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्१६

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्मोहयित्वा नयत्येनं प्राणैर्वियुज्यते१७

इमानपि वधिष्यामि निर्घृणान्दुष्टचारिणःराक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान्१८

विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनःसुबाहुरसि चिक्षेप विद्धः प्रापतद्भुवि१९

शेषान्वायव्यमादाय निजघान महायशाःराघवः परमोदारो मुनीनां मुदमावहन्२०

हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनःऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा२१

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिःनिरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्२२

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वयासिद्धाश्रममिदं सत्यं कृतं राम महायशः२३

इति श्रीरामायणे बालकाण्डे एकोनत्रिंशत्तमः सर्गः२९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved