॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिःगच्छन्नेव काकुत्स्थो विश्वामित्रमथाब्रवीत्

गृहीतास्त्रोऽस्मि भगवन्दुराधर्षः सुरैरपिअस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिःसंहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्

लक्षाक्षविषमौ चैव दृढनाभसुनाभकौदशाक्षशतवक्त्रौ दशशीर्षशतोदरौ

पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौज्योतिषं कृशनं चैव नैराश्य विमलावुभौ

यौगन्धरहरिद्रौ दैत्यप्रमथनौ तथापित्र्यं सौमनसं चैव विधूतमकरावुभौ

करवीरकरं चैव धनधान्यौ राघवकामरूपं कामरुचिं मोहमावरणं तथा

जृम्भकं सर्वनाभं सन्तानवरणौ तथाकृशाश्वतनयान्राम भास्वरान्कामरूपिणः

प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघवदिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः१०

रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणःइमे स्म नरशार्दूल शाधि किं करवाम ते११

गम्यतामिति तानाह यथेष्टं रघुनन्दनःमानसाः कार्यकालेषु साहाय्यं मे करिष्यथ१२

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्१३

तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम्गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्१४

किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतःवृक्षषण्डमितो भाति परं कौतूहलं हि मे१५

दर्शनीयं मृगाकीर्णं मनोहरमतीव नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम्१६

निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात्अनया त्ववगच्छामि देशस्य सुखवत्तया१७

सर्वं मे शंस भगवन्कस्याश्रमपदं त्विदम्संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः१८

इति श्रीरामायणे बालकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved