॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजःराघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः

पितुर्वचननिर्देशात्पितुर्वचनगौरवात्वचनं कौशिकस्येति कर्तव्यमविशङ्कया

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मनापित्रा दशरथेनाहं नावज्ञेयं तद्वचः

सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्म वादिनःकरिष्यामि संदेहस्ताटकावधमुत्तमम्

गोब्राह्मणहितार्थाय देशस्यास्य सुखाय तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः

एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमःज्याशब्दमकरोत्तीव्रं दिशः शब्देन पूरयन्

तेन शब्देन वित्रस्तास्ताटका वनवासिनःताटका सुसंक्रुद्धा तेन शब्देन मोहिता

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिताश्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्प्रमाणेनातिवृद्धां लक्ष्मणं सोऽभ्यभाषत

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुःभिद्येरन्दर्शनादस्या भीरूणां हृदयानि १०

एनां पश्य दुराधर्षां माया बलसमन्विताम्विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्११

ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः१२

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिताउद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत१३

तामापतन्तीं वेगेन विक्रान्तामशनीमिवशरेणोरसि विव्याध सा पपात ममार १४

तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदासाधु साध्विति काकुत्स्थं सुराश्च समपूजयन्१५

उवाच परमप्रीतः सहस्राक्षः पुरंदरःसुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्१६

मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाःतोषिताः कर्मणानेन स्नेहं दर्शय राघवे१७

प्रजापतेर्कृशाश्वस्य पुत्रान्सत्यपराक्रमान्तपोबलभृतान्ब्रह्मन्राघवाय निवेदय१८

पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतःकर्तव्यं महत्कर्म सुराणां राजसूनुना१९

एवमुक्त्वा सुराः सर्वे हृष्टा जग्मुर्यथागतम्विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते२०

ततो मुनिवरः प्रीतिस्ताटका वधतोषितःमूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्२१

इहाद्य रजनीं राम वसेम शुभदर्शनश्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम२२

इति श्रीरामायणे बालकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved