॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्

अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगवकथं नागसहस्रस्य धारयत्यबला बलम्

विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरावरदानकृतं वीर्यं धारयत्यबला बलम्

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान्अनपत्यः शुभाचारः तेपे महत्तपः

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदाकन्यारत्नं ददौ राम ताटकां नाम नामतः

ददौ नागसहस्रस्य बलं चास्याः पितामहः त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः

तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम्जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्

कस्यचित्त्वथ कालल्स्य यक्षी पुत्रं व्यजायतमारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत्

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्ताटका सह पुत्रेण प्रधर्षयितुमिच्छति

राक्षसत्वं भजस्वेति मारीचं व्याजहार सःअगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान्१०

पुरुषादी महायक्षी विरूपा विकृताननाइदं रूपमपहाय दारुणं रूपमस्तु ते११

सैषा शापकृतामर्षा ताटका क्रोधमूर्छितादेशमुत्सादयत्येनमगस्त्यचरितं शुभम्१२

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्१३

ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन१४

हि ते स्त्रीवधकृते घृणा कार्या नरोत्तमचातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना१५

राज्यभारनियुक्तानामेष धर्मः सनातनःअधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या विद्यते१६

श्रूयते हि पुरा शक्रो विरोचनसुतां नृपपृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्१७

विष्णुना पुरा राम भृगुपत्नी दृढव्रताअनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता१८

एतैश्चान्यैश्च बहुभी राजपुत्रमहात्मभिःअधर्मनिरता नार्यो हताः पुरुषसत्तमैः१९

इति श्रीरामायणे बालकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved