॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिःअभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्ततेउत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्

तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौस्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः

तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम्ददृशाते ततस्तत्र सरय्वाः संगमे शुभे

तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम्बहुवर्षसहस्राणि तप्यतां परमं तपः

तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः

कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान्भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ

तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवःअब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः

कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः१०

तपस्यन्तमिह स्थाणुं नियमेन समाहितम्कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्धर्षयामास दुर्मेधा हुंकृतश्च महात्मना११

दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दनव्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मतेः१२

तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मनाअशरीरः कृतः कामः क्रोधाद्देवेश्वरेण १३

अनङ्ग इति विख्यातस्तदा प्रभृति राघव चाङ्गविषयः श्रीमान्यत्राङ्गं मुमोच १४

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुराशिष्या धर्मपरा वीर तेषां पापं विद्यते१५

इहाद्य रजनीं राम वसेम शुभदर्शनपुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्१६

तेषां संवदतां तत्र तपो दीर्घेण चक्षुषाविज्ञाय परमप्रीता मुनयो हर्षमागमन्१७

अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजेरामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम्१८

सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्न्यवसन्सुसुखं तत्र कामाश्रमपदे तदा१९

इति श्रीरामायणे बालकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved