तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्।समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्॥ १
पूर्ह्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि।रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥ २
यदिदं ते क्षमं राजन्गमिष्यामि यथागतम्।मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः॥ ३
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः।चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्॥ ४
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः।नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ ५
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः।धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि॥ ६
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः।स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥ ७
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव।इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय॥ ८
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः।गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ ९
एष विग्रहवान्धर्म एष वीर्यवतां वरः।एष बुद्ध्याधिको लोके तपसश्च परायणम्॥ १०
एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे।नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन॥ ११
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः।गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः॥ १२
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः।कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ १३
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः।नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ १४
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे।ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्॥ १५
पञ्चाशतं सुताँल्लेभे जया नाम वरान्पुरा।वधायासुरसैन्यानाममेयान्कामरूपिणः॥ १६
सुप्रभाजनयच्चापि पुत्रान्पञ्चाशतं पुनः।संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः॥ १७
तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः।अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥ १८
एवं वीर्यो महातेजा विश्वामित्रो महातपाः।न रामगमने राजन्संशयं गन्तुमर्हसि॥ १९
इति श्रीरामायणे बालकाण्डे विंशतितमः सर्गः ॥ २०