॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम्मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्

ऊनषोडशवर्षो मे रामो राजीवलोचनः युद्धयोग्यतामस्य पश्यामि सह राक्षसैः

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरःअनया संवृतो गत्वा योधाहं तैर्निशाचरैः

इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाःयोग्या रक्षोगणैर्योद्धुं रामं नेतुमर्हसि

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनियावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिताअहं तत्र गमिष्यामि राम नेतुमर्हसि

बालो ह्यकृतविद्यश्च वेत्ति बलाबलम् चास्त्रबलसंयुक्तो युद्धविशारदः चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम्

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहेजीवितुं मुनिशार्दूल रामं नेतुमर्हसि

यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रतचतुरङ्गसमायुक्तं मया सह तं नय

षष्टिर्वर्षसहस्राणि जातस्य मम कौशिकदुःखेनोत्पादितश्चायं रामं नेतुमर्हसि१०

चतुर्णामात्मजानां हि प्रीतिः परमिका ममज्येष्ठं धर्मप्रधानं रामं नेतुमर्हसि११

किं वीर्या राक्षसास्ते कस्य पुत्राश्च के तेकथं प्रमाणाः के चैतान्रक्षन्ति मुनिपुंगव१२

कथं प्रतिकर्तव्यं तेषां रामेण रक्षसाम्मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम्१३

सर्वं मे शंस भगवन्कथं तेषां मया रणेस्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः१४

तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषतपौलस्त्यवंशप्रभवो रावणो नाम राक्षसः१५

ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः१६

श्रूयते हि महावीर्यो रावणो राक्षसाधिपःसाक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः१७

यदा स्वयं यज्ञस्य विघ्नकर्ता महाबलःतेन संचोदितौ तौ तु राक्षसौ सुमहाबलौमारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः१८

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः१९

त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रकेदेवदानवगन्धर्वा यक्षाः पतगपन्नगाः२०

शक्ता रावणं सोढुं किं पुनर्मानवा युधि हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः२१

तेन चाहं शक्तोऽस्मि संयोद्धुं तस्य वा बलैःसबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः२२

कथमप्यमरप्रख्यं संग्रामाणामकोविदम्बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम्२३

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोःयज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्२४

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौतयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः२५

इति श्रीरामायणे बालकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved