॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत

सदृशं राजशार्दूल तवैतद्भुवि नान्यतःमहावंशप्रसूतस्य वसिष्ठव्यपदेशिनः

यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः

अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभतस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ

व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौमारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौतौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम्

अवधूते तथा भूते तस्मिन्नियमनिश्चयेकृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे

मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिवतथाभूता हि सा चर्या शापस्तत्र मुच्यते

स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसाराक्षसा ये विकर्तारस्तेषामपि विनाशने

श्रेयश्चास्मै प्रदास्यामि बहुरूपं संशयःत्रयाणामपि लोकानां येन ख्यातिं गमिष्यति१०

तौ राममासाद्य शक्तौ स्थातुं कथंचन तौ राघवादन्यो हन्तुमुत्सहते पुमान्११

वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौरामस्य राजशार्दूल पर्याप्तौ महात्मनः१२

पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिवअहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ१३

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः१४

यदि ते धर्मलाभं यशश्च परमं भुविस्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि१५

यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणःवसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय१६

अभिप्रेतमसंसक्तमात्मजं दातुमर्हसिदशरात्रं हि यज्ञस्य रामं राजीवलोचनम्१७

नात्येति कालो यज्ञस्य यथायं मम राघवतथा कुरुष्व भद्रं ते मा शोके मनः कृथाः१८

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचःविरराम महातेजा विश्वामित्रो महामुनिः१९

इति हृदयमनोविदारणंमुनिवचनं तदतीव शुश्रुवान्नरपतिरगमद्भयं महद्व्यथितमनाः प्रचचाल चासनात्२०

इति श्रीरामायणे बालकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved