॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैःजानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्

उपायः को वधे तस्य राक्षसाधिपतेः सुराःयमहं तं समास्थाय निहन्यामृषिकण्टकम्

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्मानुषीं तनुमास्थाय रावणं जहि संयुगे

हि तेपे तपस्तीव्रं दीर्घकालमरिंदमयेन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूजितः

संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुःनानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्

अवज्ञाताः पुरा तेन वरदानेन मानवाःतस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप

इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्पितरं रोचयामास तदा दशरथं नृपम्

चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युतिःअयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः

ततो वै यजमानस्य पावकादतुलप्रभम्प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्

कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्१०

शुभलक्षणसंपन्नं दिव्याभरणभूषितम्शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्११

दिवाकरसमाकारं दीप्तानलशिखोपमम्तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्१२

दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम्प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव१३

समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप१४

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिःभगवन्स्वागतं तेऽस्तु किमहं करवाणि ते१५

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया१६

इदं तु नरशार्दूल पायसं देवनिर्मितम्प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्१७

भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वैतासु त्वं लप्स्यसे पुत्रान्यदर्थं यजसे नृप१८

तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम्१९

अभिवाद्य तद्भूतमद्भुतं प्रियदर्शनम्मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्२०

ततो दशरथः प्राप्य पायसं देवनिर्मितम्बभूव परमप्रीतः प्राप्य वित्तमिवाधनः२१

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत२२

हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौशारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः२३

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः२४

कौसल्यायै नरपतिः पायसार्धं ददौ तदाअर्धादर्धं ददौ चापि सुमित्रायै नराधिपःकैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्२५

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः२६

एवं तासां ददौ राजा भार्याणां पायसं पृथक्२७

तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियःसंमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः२८

इति श्रीरामायणे बालकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved