॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः

मेधावी तु ततो ध्यात्वा किंचिदिदमुत्तमम्लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्र कारणात्जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःभागप्रतिग्रहार्थं वै समवेता यथाविधि

ताः समेत्य यथान्यायं तस्मिन्सदसि देवताःअब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत्

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसःसर्वान्नो बाधते वीर्याच्छासितुं तं शक्नुमः

त्वया तस्मै वरो दत्तः प्रीतेन भगवन्पुरामानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे

उद्वेजयति लोकांस्त्रीनुच्छ्रितान्द्वेष्टि दुर्मतिःशक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति

ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथाअतिक्रामति दुर्धर्षो वरदानेन मोहितः

नैनं सूर्यः प्रतपति पार्श्वे वाति मारुतःचलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि कम्पते१०

तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि११

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्हन्तायं विहितस्तस्य वधोपायो दुरात्मनः१२

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्अवध्योऽस्मीति वागुक्ता तथेत्युक्तं तन्मया१३

नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदातस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते१४

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा१५

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिःब्रह्मणा समागम्य तत्र तस्थौ समाहितः१६

तमब्रुवन्सुराः सर्वे समभिष्टूय संनताःत्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया१७

राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोधर्मज्ञस्य वदान्यस्य महर्षिसमतेजसःतस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम्१८

तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्अवध्यं दैवतैर्विष्णो समरे जहि रावणम्१९

हि देवान्सगन्धर्वान्सिद्धांश्च ऋषिसत्तमान्राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते२०

तदुद्धतं रावणमृद्धतेजसंप्रवृद्धदर्पं त्रिदशेश्वरद्विषम्विरावणं साधु तपस्विकण्टकंतपस्विनामुद्धर तं भयावहम्२१

इति श्रीरामायणे बालकाण्डे चतुर्दशः सर्गः१४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved