॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमेसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत

ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाःअश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः

कर्म कुर्वन्ति विधिवद्याजका वेदपारगाःयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाःचक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधिप्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः

चाहुतमभूत्तत्र स्खलितं वापि किंचनदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे

तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यतेनाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जतेतापसा भुञ्जते चापि श्रमणा भुञ्जते तथा

वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव अनिशं भुञ्जमानानां तृप्तिरुपलभ्यते

दीयतां दीयतामन्नं वासांसि विविधानि इति संचोदितास्तत्र तथा चक्रुरनेकशः१०

अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाःदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा११

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाःअहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः१२

स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन्उपासते तानन्ये सुमृष्टमणिकुण्डलाः१३

कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपिप्राहुः सुवाग्मिनो धीराः परस्परजिगीषया१४

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाःसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः१५

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतःसदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः१६

प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथातावन्तो बिल्वसहिताः पर्णिनश्च तथापरे१७

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथाद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ१८

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैःशोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्१९

विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाःअष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः२०

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताःसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि२१

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतःचितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि२२

चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैःगरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः२३

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताःशामित्रे तु हयस्तत्र तथा जल चराश्च ये२४

ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदापशूनां त्रिशतं तत्र यूपेषु नियतं तदाअश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य २५

कौसल्या तं हयं तत्र परिचर्य समन्ततःकृपाणैर्विशशासैनं त्रिभिः परमया मुदा२६

पतत्रिणा तदा सार्धं सुस्थितेन चेतसाअवसद्रजनीमेकां कौसल्या धर्मकाम्यया२७

होताध्वर्युस्तथोद्गाता हयेन समयोजयन्महिष्या परिवृक्त्याथ वावातामपरां तथा२८

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियःऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः२९

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपःयथाकालं यथान्यायं निर्णुदन्पापमात्मनः३०

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाःअग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः३१

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविःअश्वमेधस्य चैकस्य वैतसो भाग इष्यते३२

त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैःचतुष्टोममहस्तस्य प्रथमं परिकल्पितम्३३

उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्३४

ज्योतिष्टोमायुषी चैव अतिरात्रौ निर्मितौअभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः३५

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनःअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्३६

उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिताअश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा३७

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभःऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः३८

ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम्भवानेव महीं कृत्स्नामेको रक्षितुमर्हति३९

भूम्या कार्यमस्माकं हि शक्ताः स्म पालनेरताः स्वाध्यायकरणे वयं नित्यं हि भूमिपनिष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति४०

गवां शतसहस्राणि दश तेभ्यो ददौ नृपःदशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्४१

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसुऋश्यशृङ्गाय मुनये वसिष्ठाय धीमते४२

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाःसुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्४३

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः४४

ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदाकुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत४५

तथेति राजानमुवाच द्विजसत्तमःभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः४६

इति श्रीरामायणे बालकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved