॥ ॐ श्री गणपतये नमः ॥

१० सर्गः

भूय एव राजेन्द्र शृणु मे वचनं हितम्यथा देवप्रवरः कथायामेवमब्रवीत्

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकःराजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः

अङ्गराजेन सख्यं तस्य राज्ञो भविष्यतिकन्या चास्य महाभागा शान्ता नाम भविष्यति

पुत्रस्त्वङ्गस्य राज्ञस्तु लोमपाद इति श्रुतःतं राजा दशरथो गमिष्यति महायशाः

अनपत्योऽस्मि धर्मात्मञ्शान्ताभर्ता मम क्रतुम्आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा विचिन्त्य प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान्

प्रतिगृह्य तं विप्रं राजा विगतज्वरःआहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना

तं राजा दशरथो यष्टुकामः कृताञ्जलिःऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्

यज्ञार्थं प्रसवार्थं स्वर्गार्थं नरेश्वरःलभते तं कामं द्विजमुख्याद्विशां पतिः

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाःवंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः१०

एवं देवप्रवरः पूर्वं कथितवान्कथाम्सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः११

त्वं पुरुषशार्दूल तमानय सुसत्कृतम्स्वयमेव महाराज गत्वा सबलवाहनः१२

अनुमान्य वसिष्ठं सूतवाक्यं निशम्य सान्तःपुरः सहामात्यः प्रययौ यत्र द्विजः१३

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैःअभिचक्राम तं देशं यत्र वै मुनिपुंगवः१४

आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम्ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्१५

ततो राजा यथान्यायं पूजां चक्रे विशेषतःसखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना१६

लोमपादेन चाख्यातमृषिपुत्राय धीमतेसख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत्१७

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभःसप्ताष्टदिवसान्राजा राजानमिदमब्रवीत्१८

शान्ता तव सुता राजन्सह भर्त्रा विशाम्पतेमदीयं नगरं यातु कार्यं हि महदुद्यतम्१९

तथेति राजा संश्रुत्य गमनं तस्य धीमतःउवाच वचनं विप्रं गच्छ त्वं सह भार्यया२०

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया२१

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसाननन्दतुर्दशरथो लोमपादश्च वीर्यवान्२२

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनःपौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनःक्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्२३

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा२४

ततः स्वलंकृतं राजा नगरं प्रविवेश शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम्२५

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा२६

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतःकृतकृत्यं तदात्मानं मेने तस्योपवाहनात्२७

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्२८

पूज्यमाना ताभिः सा राज्ञा चैव विशेषतःउवास तत्र सुखिता कंचित्कालं सह द्विजा२९

इति श्रीरामायणे बालकाण्डे दशमः सर्गः१०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved