॥ ॐ श्री गणपतये नमः ॥

सर्गः

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदायथर्ष्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह

लोमपादमुवाचेदं सहामात्यः पुरोहितःउपायो निरपायोऽयमस्माभिरभिचिन्तितः

ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतःअनभिज्ञः नारीणां विषयाणां सुखस्य

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिःपुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताःप्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः

श्रुत्वा तथेति राजा प्रत्युवाच पुरोहितम्पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्आश्रमस्याविदूरेऽस्मिन्यत्नं कुर्वन्ति दर्शनेऋषिपुत्रस्य घोरस्य नित्यमाश्रमवासिनः

पितुः नित्यसंतुष्टो नातिचक्राम चाश्रमात्

तेन जन्मप्रभृति दृष्टपूर्वं तपस्विनास्त्री वा पुमान्वा यच्चान्यत्सत्त्वं नगरराष्ट्रजम्

ततः कदाचित्तं देशमाजगाम यदृच्छयाविभाण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः१०

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैःऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्११

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्एकस्त्वं विजने घोरे वने चरसि शंस नः१२

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियःहार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्१३

पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसःऋश्यशृङ्ग इति ख्यातं नाम कर्म मे भुवि१४

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाःकरिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्१५

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वैतदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन १६

गतानां तु ततः पूजामृषिपुत्रश्चकार इदमर्घ्यमिदं पाद्यमिदं मूलं फलं नः१७

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाःऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः१८

अस्माकमपि मुख्यानि फलानीमानि वै द्विजगृहाण प्रति भद्रं ते भक्षयस्व मा चिरम्१९

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताःमोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान्२०

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यतेअनास्वादितपूर्वाणि वने नित्यनिवासिना२१

आपृच्छ्य तदा विप्रं व्रतचर्यां निवेद्य गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः२२

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजःअस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते२३

ततोऽपरेद्युस्तं देशमाजगाम वीर्यवान्मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः२४

दृष्ट्वैव तदा विप्रमायान्तं हृष्टमानसाःउपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः२५

एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन्तत्राप्येष विधिः श्रीमान्विशेषेण भविष्यति२६

श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम्गमनाय मतिं चक्रे तं निन्युस्तदा स्त्रियः२७

तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनिववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा२८

वर्षेणैवागतं विप्रं विषयं स्वं नराधिपःप्रत्युद्गम्य मुनिं प्रह्वः शिरसा महीं गतः२९

अर्घ्यं प्रददौ तस्मै न्यायतः सुसमाहितःवव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्३०

अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधिशान्तां शान्तेन मनसा राजा हर्षमवाप सः३१

एवं न्यवसत्तत्र सर्वकामैः सुपूजितःऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया३२

इति श्रीरामायणे बालकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved