पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः।दीर्घदर्शी महातेजाः पौरजानपदप्रियः॥ १
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी।महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः॥ २
बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः।धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः॥ ३
यथा मनुर्महातेजा लोकस्य परिरक्षिता।तथा दशरथो राजा वसञ्जगदपालयत्॥ ४
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता।पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती॥ ५
तस्मिन्पुरवरे हृष्टा धर्मात्मना बहुश्रुताः।नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः॥ ६
नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे।कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्॥ ७
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्।द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः॥ ८
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः।मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः॥ ९
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्।नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते॥ १०
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्।नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्॥ ११
नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः।कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः॥ १२
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः।दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे॥ १३
न नास्तिको नानृतको न कश्चिदबहुश्रुतः।नासूयको न चाशक्तो नाविद्वान्विद्यते तदा॥ १४
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन।कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्।द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्॥ १५
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः।दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः॥ १६
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः।शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः॥ १७
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता।यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता॥ १८
योधानामग्निकल्पानां पेशलानाममर्षिणाम्।संपूर्णाकृतविद्यानां गुहाकेसरिणामिव॥ १९
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः।वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः॥ २०
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि।मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः॥ २१
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः।भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी॥ २२
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः।सा योजने च द्वे भूयः सत्यनामा प्रकाशते॥ २३
तां सत्यनामां दृढतोरणार्गलाम्गृहैर्विचित्रैरुपशोभितां शिवाम्।पुरीमयोध्यां नृसहस्रसंकुलांशशास वै शक्रसमो महीपतिः॥ २४
इति श्रीरामायणे बालकाण्डे षष्ठः सर्गः ॥ ६