॥ ॐ श्री गणपतये नमः ॥

सर्गः

पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहःदीर्घदर्शी महातेजाः पौरजानपदप्रियः

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशीमहर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः

बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियःधनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः

यथा मनुर्महातेजा लोकस्य परिरक्षितातथा दशरथो राजा वसञ्जगदपालयत्

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठतापालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती

तस्मिन्पुरवरे हृष्टा धर्मात्मना बहुश्रुताःनरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः

नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमेकुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्

कामी वा कदर्यो वा नृशंसः पुरुषः क्वचित्द्रष्टुं शक्यमयोध्यायां नाविद्वान्न नास्तिकः

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताःमुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते१०

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्११

नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदःकश्चिदासीदयोध्यायां निर्वृत्तसंकरः१२

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाःदानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे१३

नास्तिको नानृतको कश्चिदबहुश्रुतःनासूयको चाशक्तो नाविद्वान्विद्यते तदा१४

दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चनकश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्१५

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाःदीर्घायुषो नराः सर्वे धर्मं सत्यं संश्रिताः१६

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताःशूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः१७

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षितायथा पुरस्तान्मनुना मानवेन्द्रेण धीमता१८

योधानामग्निकल्पानां पेशलानाममर्षिणाम्संपूर्णाकृतविद्यानां गुहाकेसरिणामिव१९

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैःवनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः२०

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपिमदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः२१

अञ्जनादपि निष्क्रान्तैर्वामनादपि द्विपैःभद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी२२

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैःसा योजने द्वे भूयः सत्यनामा प्रकाशते२३

तां सत्यनामां दृढतोरणार्गलाम्गृहैर्विचित्रैरुपशोभितां शिवाम्पुरीमयोध्यां नृसहस्रसंकुलांशशास वै शक्रसमो महीपतिः२४

इति श्रीरामायणे बालकाण्डे षष्ठः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved