॥ ॐ श्री गणपतये नमः ॥

सर्गः

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिःचकार चरितं कृत्स्नं विचित्रपदमात्मवान्

कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम्चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनःअगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौभ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ

तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौवेदोपबृह्मणार्थाय तावग्राहयत प्रभुः

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्पौलस्त्य वधमित्येव चकार चरितव्रतः

पाठ्ये गेये मधुरं प्रमाणैस्त्रिभिरन्वितम्जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम्

हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैःबीभत्सादिरसैर्युक्तं काव्यमेतदगायताम्

तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौभ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ

रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौबिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ१०

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ११

ऋषीणां द्विजातीनां साधूनां समागमेयथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौमहात्मानौ महाभागौ सर्वलक्षणलक्षितौ१२

तौ कदाचित्समेतानामृषीणां भावितात्मनाम्आसीनानां समीपस्थाविदं काव्यमगायताम्१३

तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाःसाधु साध्वित्य्तावूचतुः परं विस्मयमागताः१४

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाःप्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ१५

अहो गीतस्य माधुर्यं श्लोकानां विशेषतःचिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्१६

प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम्सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा१७

एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिःसंरक्ततरमत्यर्थं मधुरं तावगायताम्१८

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौप्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः१९

आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम्परं कवीनामाधारं समाप्तं यथाक्रमम्२०

प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौरथ्यासु राजमार्गेषु ददर्श भरताग्रजः२१

स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौपूजयामास पूजार्हौ रामः शत्रुनिबर्हणः२२

आसीनः काञ्चने दिव्ये सिंहासने प्रभुःउपोपविष्टैः सचिवैर्भ्रातृभिश्च परंतपः२३

दृष्ट्वा तु रूपसंपन्नौ तावुभौ वीणिनौ ततःउवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा२४

श्रूयतामिदमाख्यानमनयोर्देववर्चसोःविचित्रार्थपदं सम्यग्गायतोर्मधुरस्वरम्२५

इमौ मुनी पार्थिवलक्ष्मणान्वितौकुशीलवौ चैव महातपस्विनौममापि तद्भूतिकरं प्रचक्षतेमहानुभावं चरितं निबोधत२६

ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसंपदा चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव २७

इति श्रीरामायणे बालकाण्डे चतुर्थः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved