॥ ॐ श्री गणपतये नमः ॥

सर्गः

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः

उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिःप्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्

नानाचित्राः कथाश्चान्या विश्वामित्रसहायनेजानक्याश्च विवाहं धनुषश्च विभेदनम्

रामरामविवादं गुणान्दाशरथेस्तथातथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्

व्याघातं चाभिषेकस्य रामस्य विवासनम्राज्ञः शोकविलापं परलोकस्य चाश्रयम्

प्रकृतीनां विषादं प्रकृतीनां विसर्जनम्निषादाधिपसंवादं सूतोपावर्तनं तथा

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्

वास्तुकर्मनिवेशं भरतागमनं तथाप्रसादनं रामस्य पितुश्च सलिलक्रियाम्

पादुकाग्र्याभिषेकं नन्दिग्राम निवासनम्दण्डकारण्यगमनं सुतीक्ष्णेन समागमम्१०

अनसूयासमस्यां अङ्गरागस्य चार्पणम्शूर्पणख्याश्च संवादं विरूपकरणं तथा११

वधं खरत्रिशिरसोरुत्थानं रावणस्य मारीचस्य वधं चैव वैदेह्या हरणं तथा१२

राघवस्य विलापं गृध्रराजनिबर्हणम्कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्१३

शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथाविलापं चैव पम्पायां राघवस्य महात्मनः१४

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्१५

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्ताराविलापसमयं वर्षरात्रिनिवासनम्१६

कोपं राघवसिंहस्य बलानामुपसंग्रहम्दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्१७

अङ्गुलीयकदानं ऋक्षस्य बिलदर्शनम्प्रायोपवेशनं चैव संपातेश्चापि दर्शनम्१८

पर्वतारोहणं चैव सागरस्य लङ्घनम्रात्रौ लङ्काप्रवेशं एकस्यापि विचिन्तनम्१९

आपानभूमिगमनमवरोधस्य दर्शनम्अशोकवनिकायानं सीतायाश्चापि दर्शनम्२०

अभिज्ञानप्रदानं सीतायाश्चापि भाषणम्राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्२१

मणिप्रदानं सीताया वृक्षभङ्गं तथैव राक्षसीविद्रवं चैव किंकराणां निबर्हणम्२२

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्प्रतिप्लवनमेवाथ मधूनां हरणं तथा२३

राघवाश्वासनं चैव मणिनिर्यातनं तथासंगमं समुद्रस्य नलसेतोश्च बन्धनम्२४

प्रतारं समुद्रस्य रात्रौ लङ्कावरोधनम्विभीषणेन संसर्गं वधोपायनिवेदनम्२५

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्रावणस्य विनाशं सीतावाप्तिमरेः पुरे२६

बिभीषणाभिषेकं पुष्पकस्य दर्शनम्अयोध्यायाश्च गमनं भरतेन समागमम्२७

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्२८

अनागतं यत्किंचिद्रामस्य वसुधातलेतच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः२९

इति श्रीरामायणे बालकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved