॥ ॐ श्री गणपतये नमः ॥

सर्गः

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदःपूजयामास धर्मात्मा सहशिष्यो महामुनिः

यथावत्पूजितस्तेन देवर्षिर्नारदस्तदाआपृष्ट्वैवाभ्यनुज्ञातः जगाम विहायसम्

मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदाजगाम तमसातीरं जाह्नव्यास्त्वविदूरतः

तु तीरं समासाद्य तमसाया महामुनिःशिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्

अकर्दममिदं तीर्थं भरद्वाज निशामयरमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा

न्यस्यतां कलशस्तात दीयतां वल्कलं ममइदमेवावगाहिष्ये तमसातीर्थमुत्तमम्

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मनाप्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः

शिष्यहस्तादादाय वल्कलं नियतेन्द्रियःविचचार पश्यंस्तत्सर्वतो विपुलं वनम्

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम्

तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयःजघान वैरनिलयो निषादस्तस्य पश्यतः१०

तं शोणितपरीताङ्गं वेष्टमानं महीतलेभार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्११

तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम्ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत१२

ततः करुणवेदित्वादधर्मोऽयमिति द्विजःनिशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्१३

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाःयत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्१४

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतःशोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया१५

चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम्शिष्यं चैवाब्रवीद्वाक्यमिदं मुनिपुंगवः१६

पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितःशोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा१७

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः१८

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधितमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः१९

भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान्गुरोःकलशं पूर्णमादाय पृष्ठतोऽनुजगाम २०

प्रविश्याश्रमपदं शिष्येण सह धर्मवित्उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः२१

आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुःचतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्२२

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतःप्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः२३

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैःप्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्२४

अथोपविश्य भगवानासने परमार्चितेवाल्मीकये महर्षये संदिदेशासनं ततः२५

उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहेतद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः२६

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिनायस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्२७

शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनःजगावन्तर्गतमना भूत्वा शोकपरायणः२८

तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम्श्लोक एव त्वया बद्धो नात्र कार्या विचारणा२९

मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वतीरामस्य चरितं सर्वं कुरु त्वमृषिसत्तम३०

धर्मात्मनो गुणवतो लोके रामस्य धीमतःवृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्३१

रहस्यं प्रकाशं यद्वृत्तं तस्य धीमतःरामस्य सह सौमित्रे राक्षसानां सर्वशः३२

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहःतच्चाप्यविदितं सर्वं विदितं ते भविष्यति३३

ते वागनृता काव्ये काचिदत्र भविष्यतिकुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्३४

यावत्स्थास्यन्ति गिरयः सरितश्च महीतलेतावद्रामायणकथा लोकेषु प्रचरिष्यति३५

यावद्रामस्य कथा त्वत्कृता प्रचरिष्यतितावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि३६

इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयतततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ३७

तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनःमुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः३८

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणासोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः३९

तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनःकृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्४०

उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान्समाक्षरैः श्लोकशतैर्यशस्विनोयशस्करं काव्यमुदारधीर्मुनिः४१

इति श्रीरामायणे बालकाण्डे द्वितीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved