॥ ॐ श्री गणपतये नमः ॥

सर्गः

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम्

को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान्धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः

चारित्रेण को युक्तः सर्वभूतेषु को हितःविद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकःकस्य बिभ्यति देवाश्च जातरोषस्य संयुगे

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मेमहर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचःश्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाःमुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतःनियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणःविपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः

महोरस्को महेष्वासो गूढजत्रुररिंदमःआजानुबाहुः सुशिराः सुललाटः सुविक्रमः१०

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः११

धर्मज्ञः सत्यसंधश्च प्रजानां हिते रतःयशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान्१२

रक्षिता जीवलोकस्य धर्मस्य परिरक्षितावेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे निष्ठितः१३

सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान्प्रतिभानवान्सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः१४

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिःआर्यः सर्वसमश्चैव सदैकप्रियदर्शनः१५

सर्वगुणोपेतः कौसल्यानन्दवर्धनःसमुद्र इव गाम्भीर्ये धैर्येण हिमवानिव१६

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनःकालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः१७

धनदेन समस्त्यागे सत्ये धर्म इवापरःतमेवंगुणसंपन्नं रामं सत्यपराक्रमम्१८

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः१९

तस्याभिषेकसंभारान्दृष्ट्वा भार्याथ कैकयीपूर्वं दत्तवरा देवी वरमेनमयाचतविवासनं रामस्य भरतस्याभिषेचनम्२०

सत्यवचनाद्राजा धर्मपाशेन संयतःविवासयामास सुतं रामं दशरथः प्रियम्२१

जगाम वनं वीरः प्रतिज्ञामनुपालयन्पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात्२२

तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः२३

सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूःसीताप्यनुगता रामं शशिनं रोहिणी यथा२४

पौरैरनुगतो दूरं पित्रा दशरथेन शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्२५

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाःचित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्२६

रम्यमावसथं कृत्वा रममाणा वने त्रयःदेवगन्धर्वसंकाशास्तत्र ते न्यवसन्सुखम्२७

चित्रकूटं गते रामे पुत्रशोकातुरस्तदाराजा दशरथः स्वर्गं जगाम विलपन्सुतम्२८

मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैःनियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः जगाम वनं वीरो रामपादप्रसादकः२९

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनःनिवर्तयामास ततो भरतं भरताग्रजः३०

काममनवाप्यैव रामपादावुपस्पृशन्नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया३१

रामस्तु पुनरालक्ष्य नागरस्य जनस्य तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ३२

विराधं राक्षसं हत्वा शरभङ्गं ददर्श सुतीक्ष्णं चाप्यगस्त्यं अगस्त्य भ्रातरं तथा३३

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्खड्गं परमप्रीतस्तूणी चाक्षयसायकौ३४

वसतस्तस्य रामस्य वने वनचरैः सहऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम्३५

तेन तत्रैव वसता जनस्थाननिवासिनीविरूपिता शूर्पणखा राक्षसी कामरूपिणी३६

ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्३७

निजघान रणे रामस्तेषां चैव पदानुगान्रक्षसां निहतान्यासन्सहस्राणि चतुर्दश३८

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितःसहायं वरयामास मारीचं नाम राक्षसम्३९

वार्यमाणः सुबहुशो मारीचेन रावणः विरोधो बलवता क्षमो रावण तेन ते४०

अनादृत्य तु तद्वाक्यं रावणः कालचोदितःजगाम सहमारीचस्तस्याश्रमपदं तदा४१

तेन मायाविना दूरमपवाह्य नृपात्मजौजहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्४२

गृध्रं निहतं दृष्ट्वा हृतां श्रुत्वा मैथिलीम्राघवः शोकसंतप्तो विललापाकुलेन्द्रियः४३

ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्मार्गमाणो वने सीतां राक्षसं संददर्श ४४

कबन्धं नाम रूपेण विकृतं घोरदर्शनम्तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः४५

चास्य कथयामास शबरीं धर्मचारिणीम्श्रमणीं धर्मनिपुणामभिगच्छेति राघवसोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः४६

शबर्या पूजितः सम्यग्रामो दशरथात्मजःपम्पातीरे हनुमता संगतो वानरेण ४७

हनुमद्वचनाच्चैव सुग्रीवेण समागतःसुग्रीवाय तत्सर्वं शंसद्रामो महाबलः४८

ततो वानरराजेन वैरानुकथनं प्रतिरामायावेदितं सर्वं प्रणयाद्दुःखितेन वालिनश्च बलं तत्र कथयामास वानरः४९

प्रतिज्ञातं रामेण तदा वालिवधं प्रतिसुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे५०

राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम्५१

बिभेद पुनः सालान्सप्तैकेन महेषुणागिरिं रसातलं चैव जनयन्प्रत्ययं तदा५२

ततः प्रीतमनास्तेन विश्वस्तः महाकपिःकिष्किन्धां रामसहितो जगाम गुहां तदा५३

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलःतेन नादेन महता निर्जगाम हरीश्वरः५४

ततः सुग्रीववचनाद्धत्वा वालिनमाहवेसुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्५५

सर्वान्समानीय वानरान्वानरर्षभःदिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्५६

ततो गृध्रस्य वचनात्संपातेर्हनुमान्बलीशतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्५७

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्५८

निवेदयित्वाभिज्ञानं प्रवृत्तिं निवेद्य समाश्वास्य वैदेहीं मर्दयामास तोरणम्५९

पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपिशूरमक्षं निष्पिष्य ग्रहणं समुपागमत्६०

अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात्मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया६१

ततो दग्ध्वा पुरीं लङ्कामृते सीतां मैथिलीम्रामाय प्रियमाख्यातुं पुनरायान्महाकपिः६२

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः६३

ततः सुग्रीवसहितो गत्वा तीरं महोदधेःसमुद्रं क्षोभयामास शरैरादित्यसंनिभैः६४

दर्शयामास चात्मानं समुद्रः सरितां पतिःसमुद्रवचनाच्चैव नलं सेतुमकारयत्६५

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवेअभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम्६६

कर्मणा तेन महता त्रैलोक्यं सचराचरम्सदेवर्षिगणं तुष्टं राघवस्य महात्मनः६७

तथा परमसंतुष्टैः पूजितः सर्वदैवतैःकृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ६८

देवताभ्यो वरान्प्राप्य समुत्थाप्य वानरान्पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा६९

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघःरामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्७०

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकःनिरायमो अरोगश्च दुर्भिक्षभयवर्जितः७१

पुत्रमरणं केचिद्द्रक्ष्यन्ति पुरुषाः क्वचित्नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः७२

वातजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः चाग्रिजं भयं किंचिद्यथा कृतयुगे तथा७३

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैःगवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्७४

राजवंशाञ्शतगुणान्स्थापयिष्यति राघवःचातुर्वर्ण्यं लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति७५

दशवर्षसहस्राणि दशवर्षशतानि रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति७६

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम्यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते७७

एतदाख्यानमायुष्यं पठन्रामायणं नरःसपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते७८

पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात्वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्७९

इति श्रीरामायणे बालकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved